Sembahyang 2 : Tri Sandhya


Om Bhur Bhuvah Svah
Tat Savitur Vareniyam
Bhargo Devasya Dimahi
Dhiyoyonah Pracodayat

Om Narayanad Evedam Sarvam
Yad Bhutam Yascobhavyam
Niskalanko Niranjano Nirwikalpo
Nirakyatah Suddho Devo Eko
Narayanad Nadwityo Astikascit

Om Tvam Svah Tvam Mahadevah
Isvarah Paramesvarah
Brahma Vishnu Ca Rudrasca
Purusah Parikirtitah

Om Papoham Papokarmaham
Papatma Papasabahyam
Trahimam Pundarikaksah
Sabahya bhyantara succih

Om Ksamaswamam Mahadewah
Sarvaprani Hitankara
Mamuccya Sarva Papebyah
Palaya Sva Saddha Siva

Om Ksantavyah Kayika Dosa
Ksantavyah Vacika Mamah
Ksantavyah Manasah Dosah
Tat Pramadat Ksama svamam

Om Santi Santi Santi

Related Posts

Baca Juga

Postingan Populer

Urut-urutan dan Mantra Sembahyang menurut Agama Hindu

Kata-Kata Mutiara Hindu Bali

PURA DALEM

Sembahyang 3 : Panca Sembah

Tempat Ibadah Kita ( Agama Hindu )